桃叶渡口

将喜欢看的胡兰成的文章拷贝下来,慢慢看
正文

楞严咒第一会第三部分

(2007-08-31 18:25:05) 下一个
[具二十二大持印金刚圣母庇护]咒:阿般啰 视多 具啰音:apra-jitam maha-ghoram译:无有能敌大紧母(无能胜,无有能敌)注释:ghora 恐怖,魔法,魔咒法 咒:摩诃 般啰 战持音:maha-balam maha –candam 译:大 掇扑母大力母(大暴恶)注释:bala 大力,大势 canda盛 ,暴恶咒:摩诃迭多摩 诃帝阇音:maha-diptam maha-tejam译:大炽然母大威力(大炽然 大火光)注释:dipta,炽然diptam令人觉得晖耀如燃火似的, tejas火光咒:摩诃 税多 阇婆啰 摩诃 跋啰音:maha-svetam maha-jvalam maha bala 译:大白盖母大力母(大白火光 大势力)注释:sveta白色, jvala 炽然,bala 大力咒:盘陀啰婆悉你音:pandara-vasini译:炽然挂缨白衣母(吉祥白衣度母) 注释:pandara白 , pandara-vasini 白衣母咒:阿唎耶 多啰 毗唎 俱知 誓婆 毗阇耶音:arya-tala bhr-kutim ceva vijaya 译:圣度母具嗔皱(圣多罗母 诧怒母 最胜)(贤度天女及嗔女,最胜菩萨)注释:arya tara bhrkuti arya-bhr-kutim ceva vajaya 咒:跋阇啰 摩礼底 毗 舍嚧多音:vajra maliti vi-srutam 译:胜势金刚称念珠(金刚,摧破,普闻)(垢秽行女金刚)注释:mala 垢秽 ,mala-iti 垢秽行女,visruta善闻,名声,美名声咒:勃腾罔迦 跋阇啰 制喝那阿 遮音:padmamkam vajra jihva ca 译:莲华昭明金刚舌(莲花相,金刚舌)注释:padma莲华 , padmaka莲华 ,jihva舌,ca 和,者,又咒:摩啰 制婆 般啰质多 音:mala ceva aparajita 译:无有能敌具念珠(缨络最胜,无人能及)注释:mala缨络 ceva最胜?,aprajita无能超胜,无能坏,无能动.咒:跋阇啰 擅持 毗舍啰 遮音:vajra dandim visala ca 译:金刚杖等摧坏母(金刚神杵 摧碎)注释:danda刀杖,器杖,visala广大,阔,修高的 ,咒:扇多舍 鞞提婆 补视多音:santa vaideva pujitam 译:柔善佛等供养母(柔善毗提诃 供养)注释:santa 柔善,寂静 寂灭vaideva 作vaideha胜身 pujita供养 咒:苏摩嚧波 摩诃税多音:saumya-rupam maha-sveta 译:柔相威力具大母(善相大白金星)注释:saumya 月rupa色相,容色 saumi月光 sveta白色 咒:阿唎耶 多啰 摩诃 婆啰音:arya-tala maha bala 译:圣救度母大力母(圣多罗 大力母)注释:咒:阿般啰 跋阇啰商揭啰制婆音:apara vajra sankala ceva译:无死金刚锁最胜母(不殁 金刚锁 最胜)注释:samkala锁 ceva 最胜?咒:跋阇啰 俱摩唎 俱蓝 陁唎音:vajra gaumari kulan-dhari 译:金刚少童持种母(金刚童子 持姓女)注释:gaumari 也有作kaumari , kaumara少女,青年,童女 ,kaumari 女性神 kula 姓,种姓,部 kula-dhara 王的名,持部咒:跋阇啰 喝萨多 遮 毗帝耶 干遮那 摩唎迦音:vajra hasta ca maha-vidya kancana malika 译:金刚手种金念珠 (金刚手 大明咒 如金色摩利迦花)注释:hasta 手kancana金 malika摩利迦花 咒:啒苏母婆 羯啰跢那 音:kusunbha ratna ceva 译:大赤色及宝珠母(红色 宝 珠 最胜)注释:kusubha 红 ratna宝 ceva 最胜?咒:鞞嚧遮那 俱唎耶夜啰 菟瑟尼钐音:vairocana kulathadam usnisa译:种明金刚称顶髻(光明普照金刚顶髻)注释:vairocana 光明普照 kulathadam金刚? usnisa 髻咒:毗 折蓝婆 摩尼 遮 跋阇啰音:vi-jrmbha-mana ca savajra 译:种相窈窕金刚母(皱眉 儒童 金刚)注释:vi-jrmbha眉 mana形,相似 manava儒童 咒:迦那迦 波啰婆 嚧阇那音:kanaka prabha locana 译:如金色光具眼母(金 光 眼)注释:kanaka金色 prabha 光locana 眼咒:跋阇啰 顿稚 遮 税多 遮音:vajra tundi ca sveta ca 译:金刚嘴及白色母( 金刚 嘴 白色)注释:tundi嘴 sveta 白色 ca 和,又咒:迦摩啰 剎 奢尸 波啰婆音:kamala-aska sasi-prabha 译:莲华眼及月光母(莲花眼,月光)注释:kamala 淡红色的aksa面,感觉器官 kamala-ksa 如眼的莲华 sasi-prabha 月光咒:翳帝夷帝 母陀啰 羯拏 娑鞞 啰忏 掘梵都 印兔那么么写音:ityete mudra gana sarva raksam kurvantu mama sarva satvanam ca 译:如是等种种具足大持印母成就诸金刚圣众(指前面22尊圣众)袁令拥护守护于我及一切众生。注释:ityete 如是 ,iti ,yad 皆为如是义, mudra手印 gana大众 sarva一切的 raksa守护 kurvat作,生 kurvatu作为,第三人称的一种命令法 mama我之意 satva 有情众生。
[ 打印 ]
阅读 ()评论 (0)
评论
目前还没有任何评论
登录后才可评论.